Viṃśatitamaekaviṃśatitamaścādhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

विंशतितम‍एकविंशतितमश्चाधिकारः

viṃśatitamaekaviṃśatitamaścādhikāraḥ



liṅgavibhāge dvau ślokau |



anukampā priyākhyānaṃ dhīratā muktahastatā|

gambhīrasaṃdhinirmokṣo liṅgānyetāni dhīmatāṃ||1||



parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe|

āśayācca prayogācca vijñeyaṃ liṅgapañcakaṃ||2||



bodhisatvā hi satataṃ bhavantaścakravartinaḥ|

prakurvanti hi satvārthaṃ gṛhiṇaḥ sarvajanmasu||3||



ādānalabdhā pravrajyā dharmatopagatā parā|

nidarśikā ca pravrajayā dhīmatāṃ sarvabhūmiṣu||4||



aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu|

gṛhiṇo bodhisatvāddhi yatistasmādviśiṣyate||5||



paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca|

nirvāṇecchā ca dhīrāṇāṃ satveṣvāśaya iṣyate|

aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu||6||



praṇidhānātsamāccittādādhipatyātparigrahaḥ|

gaṇasya karṣaṇatvācca dhīmatāṃ sarvabhūmiṣu||7||



karmaṇaścādhipatyena praṇidhānasya cāparā|

samādheśca vibhutvasya cotpattirdhīmatāṃ matā||8||



lakṣaṇātpudgagalācchikṣāskandhaniṣpattiliṅgataḥ|

nirukteḥ prāptitaścaiva vihāro bhūmireva ca||9||



śūnyatā paramātmasya karmānāśe vyavasthitiḥ|

vihṛtya sasukhairdhyānairjanma kāme tataḥ param||10||



tataśca bodhipakṣāṇāṃ saṃsāre pariṇāmanā|

vinā ca cittasaṃkleśaṃ satvānāṃ paripācanā||11||



upapattau ca saṃcitya saṃkleśasyānurakṣaṇā|

ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ||12||



animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā|

satvapākasya niṣpattirjāyate ca tataḥ param||13||



samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā|

etasmācca vyavasthānādvijñeyaṃ bhūmilakṣaṇam||14||



viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ|

saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ||15||



upekṣakaḥ kṣetraviśodhakaśca syātsatvapāke kuśalo maharddhiḥ|

saṃpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisatvaḥ||16||



dharmatāṃ pratividhyeha adhiśīle 'nuśikṣaṇe|

adhicitte 'pyadhiprajñe prajñā tu dvayagocarā||17||



dharmatatvaṃ tadajñānajñānādyā vṛttireva ca|

prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ||18||



śikṣāṇāṃ bhāvanāyāśca phalamanyaccaturvidham|

animittasasaṃskāro vihāraḥ prathamaṃ phalam||19||



sa evānabhisaṃskāro dvitīyaṃ phalamiṣyate|

kṣetraśuddhiśca satvānāṃ pākaniṣpattireva ca||20||



samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ|

caturvidhaṃ phalaṃ hyetat caturbhūmisamāśritam||21||



dharmatāṃ pratividhyeha śīlaskandhasya śodhanā|

samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā||22||



vimuktimuktijñānasya tadanyāsu viśodhanā|

caturvidhādāvaraṇāt pratighātāvṛterapi||23||



aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ|

niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ||24||



niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa|

tatkalpanatājñānādavikalpanayā ca tasyaiva||25||



bhāvanā api niṣpattiracintyaṃ sarvabhūmiṣu|

pratyātmavedanīyatvāt buddhānāṃ viṣayādapi||26||



adhimuktirhi sarvatra sālokā liṅgamiṣyate|

alīnatvamadīnatvamaparapratyayātmatā||27||



prativedhaśca sarvatra sarvatra samacittatā |

aneyānunayopāyajñānaṃ maṇḍalajanma ca || 28 ||



nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso

nāmaitrīkarūṇāśayo na kumatiḥ kalpairvikalpairhataḥ|

no vikṣiptamatiḥ sukhairna ca hato duḥkhairna vā [vyā]vartate|

satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari||29||



sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ

saṃbodhau pariṇāmayatyaharaharyo hyuttamopāyavit|

jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ

sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmanaḥ||30||



śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ|

dhīmatāmanuśaṃso hi sarvathā sarvabhūmiṣu||31||



paśyatāṃ bodhimāsannāṃ satvārthasya ca sādhanaṃ|

tīvra utpadyate modo muditā tena kathyate||32||



dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate|

mahādharmāvabhāsasya karaṇācca prabhākarī||33||



arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ|

arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ||34||



satvānāṃ paripākaśca svacittasya ca rakṣaṇā|

dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate||35||



ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ|

uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt||36||



ekāyanapathaśleṣādbhūmirdūraṃgamā matā|

dvyasaṃjñāvicalanādacalā ca nirucyate||37||



pratisaṃvinmatisādhutvādbhūmiḥ sādhumati matā|

dharmameghā dvayavyāpterdharmākāśasya meghavat||38||



vividhe śubhanirhāre ratyā viharaṇātsadā|

sarvatra bodhisatvānāṃ vihārabhūmayo matāḥ||39||



bhūyo bhūyo 'mitāsvāsu ūrdhvaṃgamanayogataḥ|

bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ||40||



bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt|

prativedhācca bhūmīnāṃ niṣpatteśca caturvidhaḥ||41||



mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ|

dvayorāvarjanārthāya vinayāya ca deśitāḥ|

caryāścatasro dhīrāṇāṃ yathāsūtrānusārataḥ||42||



anukampakasatveṣu saṃyogavigamāśaya|

aviyogāśaya saukhyahitāśaya namo'stute||43||



sarvāvaraṇanirmukta sarvalokābhibhū mune

jñānena jñeyaṃ vyāptaṃ te muktacitta namo'stute||44||



aśeṣaṃ sarvasatvānāṃ sarvakleśavināśaka|

kleśaprahāraka kliṣṭasānukrośa namo'stute||45||



anābhoga nirāsaṅga avyāghāta samāhita|

sadaiva sarvapraśnānāṃ visarjaka namo'stu te||46||



āśraye 'thāśrite deśye vākye jñāne ca deśike|

avyāhatamate nityaṃ sudeśika namo'stute||47||



upetya vacanaisteṣāṃ carijña āgatau gatau|

niḥ sāre caiva satvānāṃ svavavāda namo'stu te||48||



satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ|

dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te||49||



ādānasthānasaṃtyāganirmāṇapariṇāmane|

samādhijñānavaśitāmanuprāpta namo'stu te||50||



upāye śaraṇe śuddhau satvānāṃ vipravādane|

mahāyāne ca niryāṇe mārabhañja namo 'stu te||51||



jñānaprahāṇaniryāṇavighnakārakadeśika|

svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te||52||



vi[ni]gṛhyavaktā parṣatsu dvyasaṃkleśavarjita|

nirārakṣa asaṃmoṣa gaṇakarṣa namo'stu te||53||



cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṃ|

sarvadā tava sarvajña bhūtārthika namo'stu te||54||



sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase|

abandhyakṛtya satatamasaṃmoṣaḥ namo'stu te||55||



sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase|

mahākaruṇayā yukta hitāśaya namo'stu te||56||



cāreṇādhigamenāpi jñānenāpi ca karmaṇā|

sarvaśrāvakapratyekabuddhottama namo'stu te||57||



tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata|

sarvatra sarvasatvānāṃ kāṅkṣāchida namo'stu te||58||



niravagraha nirdoṣa niṣkāluṣyānavasthita|

āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te||59||



niṣpannaparamārthoṃ 'si sarvabhūmiviniḥsṛtaḥ|

sarvasatvāgratāṃ prāptaḥ sarvasatvavimocakaḥ||60||



akṣayairasamairyukto guṇairlokeṣu dṛśyase|

maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ||61||



|| mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisatvabhāṣite caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo 'dhikāraḥ ||

|| samāptaśca mahāyānasūtrālaṃkāra iti ||